Адхйатма упанишада

अध्यात्मोपनिषत्
adhyātmopaniṣat

यत्रान्तर्याम्यादिभेदस्तत्त्वतो न हि युज्यते । yatrāntaryāmyādibhedastattvato na hi yujyate ।
निर्भेदं परमाद्वैतं स्वमात्रमवशिष्यते ॥ nirbhedaṃ paramādvaitaṃ svamātramavaśiṣyate ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥ hariḥ oṃ ॥

अन्तःशरीरे निहितो गुहायामज एको नित्यमस्य पृथिवी शरीरं यः पृथिवीमन्तरे संचरन्यं पृथिवी न वेद । antaḥśarīre nihito guhāyāmaja eko nityamasya pṛthivī śarīraṃ yaḥ pṛthivīmantare saṃcaranyaṃ pṛthivī na veda ।
यस्यापःशरीरं यो अपोऽन्तरे संचरन्यमापो न विदुः । yasyāpaḥśarīraṃ yo apo'ntare saṃcaranyamāpo na viduḥ ।
यस्य तेजः शरीरं यस्तेजोऽन्तरे संचरन्यं तेजो न वेद । yasya tejaḥ śarīraṃ yastejo'ntare saṃcaranyaṃ tejo na veda ।
यस्य वायुः शरीरं यो वायुमन्तरे संचरन्यं वायुर्न वेद । yasya vāyuḥ śarīraṃ yo vāyumantare saṃcaranyaṃ vāyurna veda ।
यस्याकाशः शरीरं य आकाशमन्तरे संचरन्यमाकाशो न वेद । yasyākāśaḥ śarīraṃ ya ākāśamantare saṃcaranyamākāśo na veda ।
यस्य मनः शरीरं यो मनोऽन्तरे संचरन्यं मनो न वेद । yasya manaḥ śarīraṃ yo mano'ntare saṃcaranyaṃ mano na veda ।
यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन्यं बुद्धिर्न वेद । yasya buddhiḥ śarīraṃ yo buddhimantare saṃcaranyaṃ buddhirna veda ।
यस्याहंकारः शरीरं योऽहंकारमन्तरे संचरन्यमहंकारो न वेद । yasyāhaṃkāraḥ śarīraṃ yo'haṃkāramantare saṃcaranyamahaṃkāro na veda ।
यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन्यं चित्तं न वेद । yasya cittaṃ śarīraṃ yaścittamantare saṃcaranyaṃ cittaṃ na veda ।
यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे संचरन्यमव्यक्तं न वेद । yasyāvyaktaṃ śarīraṃ yo'vyaktamantare saṃcaranyamavyaktaṃ na veda ।
यस्याक्षरं शरीरं योऽक्षरमन्तरे संचरन्यम्क्षरं न वेद । yasyākṣaraṃ śarīraṃ yo'kṣaramantare saṃcaranyamkṣaraṃ na veda ।
यस्य मृयुः शरीरं यो मृत्युमन्तरे संचरन्यं मृत्युर्न वेद । yasya mṛyuḥ śarīraṃ yo mṛtyumantare saṃcaranyaṃ mṛtyurna veda ।
स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः । sa eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ ।
अहं ममेति यो भावो देहाक्षादावनात्मनि । ahaṃ mameti yo bhāvo dehākṣādāvanātmani ।
अध्यासोऽयं निरस्तव्यो विदुषा ब्रह्मनिष्ठया ॥१॥ adhyāso'yaṃ nirastavyo viduṣā brahmaniṣṭhayā ॥1॥

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् । jñātvā svaṃ pratyagātmānaṃ buddhitadvṛttisākṣiṇam ।
सोऽहमित्येव तद्वृत्त्या स्वान्यत्रात्म्यमात्मनः ॥२॥ so'hamityeva tadvṛttyā svānyatrātmyamātmanaḥ ॥2॥

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । lokānuvartanaṃ tyaktvā tyaktvā dehānuvartanam ।
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥३॥ śāstrānuvartanaṃ tyaktvā svādhyāsāpanayaṃ kuru ॥3॥

स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः । svātmanyeva sadā sthityā mano naśyati yoginaḥ ।
युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ॥४॥ yuktyā śrutyā svānubhūtyā jñātvā sārvātmyamātmanaḥ ॥4॥

निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः । nidrāyā lokavārtāyāḥ śabdāderātmavismṛteḥ ।
क्वचिन्नवसरं दत्त्वा चिन्तयात्मानमात्मनि ॥५॥ kvacinnavasaraṃ dattvā cintayātmānamātmani ॥5॥

मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः । mātāpitrormalodbhūtaṃ malamāṃsamayaṃ vapuḥ ।
त्यक्त्वा चण्डालवद्दूरं ब्रह्मभूय कृती भव ॥६॥ tyaktvā caṇḍālavaddūraṃ brahmabhūya kṛtī bhava ॥6॥

घटाकाशं महाकाश इवात्मानं परात्मनि । ghaṭākāśaṃ mahākāśa ivātmānaṃ parātmani ।
विलाप्याखण्डभावेन तूष्णीं भव सदा मुने ॥७॥ vilāpyākhaṇḍabhāvena tūṣṇīṃ bhava sadā mune ॥7॥

स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना । svaprakāśamadhiṣṭhānaṃ svayaṃbhūya sadātmanā ।
ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥८॥ brahmāṇḍamapi piṇḍāṇḍaṃ tyajyatāṃ malabhāṇḍavat ॥8॥

चिदात्मनि सदानन्दे देहरूढामहंधियम् । cidātmani sadānande deharūḍhāmahaṃdhiyam ।
निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥९॥ niveśya liṅgamutsṛjya kevalo bhava sarvadā ॥9॥

यत्रैष जगदाभासो दर्पणान्तःपुरं यथा । yatraiṣa jagadābhāso darpaṇāntaḥpuraṃ yathā ।
तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भवानघ ॥१०॥ tadbrahmāhamiti jñātvā kṛtakṛtyo bhavānagha ॥10॥

अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते । ahaṃkāragrahānmuktaḥ svarūpamupapadyate ।
चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥११॥ candravadvimalaḥ pūrṇaḥ sadānandaḥ svayaṃprabhaḥ ॥11॥

क्रियानाशाद्भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः । kriyānāśādbhaveccintānāśo'smādvāsanākṣayaḥ ।
वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥१२॥ vāsanāprakṣayo mokṣaḥ sā jīvanmuktiriṣyate ॥12॥

सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् । sarvatra sarvataḥ sarvabrahmamātrāvalokanam ।
सद्भावभावानादाढ्याद्वासनालयमश्नुते ॥१३॥ sadbhāvabhāvānādāḍhyādvāsanālayamaśnute ॥13॥

प्रमादो ब्रह्मनिष्ठायां न कर्तव्यज़् कदाचन । pramādo brahmaniṣṭhāyāṃ na kartavyaja़ kadācana ।
प्रमादो मृत्युरित्याहुर्विद्यायां ब्रह्मवादिनः ॥१४॥ pramādo mṛtyurityāhurvidyāyāṃ brahmavādinaḥ ॥14॥

यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति । yathāpakṛṣṭaṃ śaivālaṃ kṣaṇamātraṃ na tiṣṭhati ।
आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥१५॥ āvṛṇoti tathā māyā prājñaṃ vāpi parāṅmukham ॥15॥

जीवतो यस्य कैवल्यं विदेहोऽपि स केवलः । jīvato yasya kaivalyaṃ videho'pi sa kevalaḥ ।
समाधिनिष्ठतामेत्य निर्विकल्पो भवानघ ॥१६॥ samādhiniṣṭhatāmetya nirvikalpo bhavānagha ॥16॥

अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा । ajñānahṛdayagrantherniḥśeṣavilayastadā ।
समाधिना विकल्पेन यदाद्वैतात्मदर्शनम् ॥१७॥ samādhinā vikalpena yadādvaitātmadarśanam ॥17॥

अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् । atrātmatvaṃ dṛḍhīkurvannahamādiṣu saṃtyajan ।
उदासीनतया तेषु तिष्ठेद्घटपटादिवत् ॥१८॥ udāsīnatayā teṣu tiṣṭhedghaṭapaṭādivat ॥18॥

ब्रह्मादिस्तम्बपर्यन्तं मृषामात्रा उपाधयः । brahmādistambaparyantaṃ mṛṣāmātrā upādhayaḥ ।
ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥१९॥ tataḥ pūrṇaṃ svamātmānaṃ paśyedekātmanā sthitam ॥19॥

स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः । svayaṃ brahmā svayaṃ viṣṇuḥ svayamindraḥ svayaṃ śivaḥ ।
स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किंचन ॥२०॥ svayaṃ viśvamidaṃ sarvaṃ svasmādanyanna kiṃcana ॥20॥

स्वात्मन्यारोपिता शेषाभासवस्तुनिरासतः । svātmanyāropitā śeṣābhāsavastunirāsataḥ ।
स्वयमेव परंब्रह्म पूर्णमद्वयमक्रियम् ॥२१॥ svayameva paraṃbrahma pūrṇamadvayamakriyam ॥21॥

असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि । asatkalpo vikalpo'yaṃ viśvamityekavastuni ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥२२॥ nirvikāre nirākāre nirviśeṣe bhidā kutaḥ ॥22॥

द्रष्टृदर्शनदृश्यादिभावशून्ये निरामये । draṣṭṛdarśanadṛśyādibhāvaśūnye nirāmaye ।
कल्पार्णव इवात्यन्तं परिपूर्णे चिदात्मनि ॥२३॥ kalpārṇava ivātyantaṃ paripūrṇe cidātmani ॥23॥

तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् । tejasīva tamo yatra vilīnaṃ bhrāntikāraṇam ।
अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥२४॥ advitīye pare tattve nirviśeṣe bhidā kutaḥ ॥24॥

एकात्मके परे तत्त्वे भेदकर्ता कथं वसेत् । ekātmake pare tattve bhedakartā kathaṃ vaset ।
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥२५॥ suṣuptau sukhamātrāyāṃ bhedaḥ kenāvalokitaḥ ॥25॥

चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन । cittamūlo vikalpo'yaṃ cittābhāve na kaścana ।
अतश्चित्तं समाधेयि प्रत्यग्रूपे परात्मनि ॥२६॥ ataścittaṃ samādheyi pratyagrūpe parātmani ॥26॥

अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः । akhaṇḍānandamātmānaṃ vijñāya svasvarūpataḥ ।
बहिरन्तः सदानन्दरसास्वादनमात्मनि ॥२७॥ bahirantaḥ sadānandarasāsvādanamātmani ॥27॥

वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् । vairāgyasya phalaṃ bodho bodhasyoparatiḥ phalam ।
स्वानन्दानुभवच्छान्तिरेषैवोपरतेः फलम् ॥२८॥ svānandānubhavacchāntireṣaivoparateḥ phalam ॥28॥

यद्युत्तरोत्तराभावे पूर्वरूपं तु निष्फलम् । yadyuttarottarābhāve pūrvarūpaṃ tu niṣphalam ।
निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः ॥२९॥ nivṛttiḥ paramā tṛptirānando'nupamaḥ svataḥ ॥29॥

मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः । māyopādhirjagadyoniḥ sarvajñatvādilakṣaṇaḥ ।
पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥३०॥ pārokṣyaśabalaḥ satyādyātmakastatpadābhidhaḥ ॥30॥

आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । ālambanatayā bhāti yo'smatpratyayaśabdayoḥ ।
अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः ॥३१॥ antaḥkaraṇasaṃbhinnabodhaḥ sa tvaṃpadābhidhaḥ ॥31॥

मायाविद्ये विहायैव उपाधी परजीवयोः । māyāvidye vihāyaiva upādhī parajīvayoḥ ।
अखण्डं सच्चिदानन्दं परं ब्रह्म विलक्ष्यते ॥३२॥ akhaṇḍaṃ saccidānandaṃ paraṃ brahma vilakṣyate ॥32॥

इत्थं वाक्यैस्तथार्थानुसन्धानं श्रवणं भवेत् । itthaṃ vākyaistathārthānusandhānaṃ śravaṇaṃ bhavet ।
युक्त्या संभावितत्वानुसन्धानं मननं तु तत् ॥३३॥ yuktyā saṃbhāvitatvānusandhānaṃ mananaṃ tu tat ॥33॥

ताभ्यं निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत् । tābhyaṃ nirvicikitse'rthe cetasaḥ sthāpitasya yat ।
एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥३४॥ ekatānatvametaddhi nididhyāsanamucyate ॥34॥

ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् । dhyātṛdhyāne parityajya kramāddhyeyaikagocaram ।
निवातदीपवच्चित्तं समाधिरभिधीयते ॥३५॥ nivātadīpavaccittaṃ samādhirabhidhīyate ॥35॥

वृत्तयस्तु तदानीमप्यज्ञाता आत्मगोचराः । vṛttayastu tadānīmapyajñātā ātmagocarāḥ ।
स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थिताः ॥३६॥ smaraṇādanumīyante vyutthitasya samutthitāḥ ॥36॥

अनादाविह संसारे संचिताः कर्मकोटयः । anādāviha saṃsāre saṃcitāḥ karmakoṭayaḥ ।
अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥३७॥ anena vilayaṃ yānti śuddho dharmo vivardhate ॥37॥

धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः । dharmameghamimaṃ prāhuḥ samādhiṃ yogavittamāḥ ।
वर्षत्येष यथा धर्मामृतधाराः सहस्रशः ॥३८॥ varṣatyeṣa yathā dharmāmṛtadhārāḥ sahasraśaḥ ॥38॥

अमुना वासनाजाले निःशेषं प्रविलापिते । amunā vāsanājāle niḥśeṣaṃ pravilāpite ।
समूलोन्मूलिते पुण्यपापाख्ये कर्मसंचये ॥३९॥ samūlonmūlite puṇyapāpākhye karmasaṃcaye ॥39॥

वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते । vākyamapratibaddhaṃ satprākparokṣāvabhāsite ।
करामलकमवद्बोधपरोक्षं प्रसूयते ॥४०॥ karāmalakamavadbodhaparokṣaṃ prasūyate ॥40॥

वासनानुदयो भोग्ये वैराग्यस्य तदावधिः । vāsanānudayo bhogye vairāgyasya tadāvadhiḥ ।
अहंभावोदयाभावो बोधस्य परमावधिः ॥४१॥ ahaṃbhāvodayābhāvo bodhasya paramāvadhiḥ ॥41॥

लीनवृत्तेरनुत्पत्तिर्मर्यादोपरतेस्तु सा । līnavṛtteranutpattirmaryādoparatestu sā ।
स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते ॥४२॥ sthitaprajño yatirayaṃ yaḥ sadānandamaśnute ॥42॥

ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः । brahmaṇyeva vilīnātmā nirvikāro viniṣkriyaḥ ।
ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनि ॥४३॥ brahmātmanoḥ śodhitayorekabhāvāvagāhini ॥43॥

निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते । nirvikalpā ca cinmātrā vṛttiḥ prajñeti kathyate ।
सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥४४॥ sā sarvadā bhavedyasya sa jīvanmukta iṣyate ॥44॥

देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके । dehendriyeṣvahaṃbhāva idaṃbhāvastadanyake ।
यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥४५॥ yasya no bhavataḥ kvāpi sa jīvanmukta iṣyate ॥45॥

न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । na pratyagbrahmaṇorbhedaṃ kadāpi brahmasargayoḥ ।
प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥४६॥ prajñayā yo vijānāti sa jīvanmukta iṣyate ॥46॥

साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः । sādhubhiḥ pūjyamāne'sminpīḍyamāne'pi durjanaiḥ ।
समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥४७॥ samabhāvo bhavedyasya sa jīvanmukta iṣyate ॥47॥

विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः । vijñātabrahmatattvasya yathāpūrvaṃ na saṃsṛtiḥ ।
अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥४८॥ asti cenna sa vijñātabrahmabhāvo bahirmukhaḥ ॥48॥

सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते । sukhādyanubhavo yāvattāvatprārabdhamiṣyate ।
फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् ॥४९॥ phalodayaḥ kriyāpūrvo niṣkriyo nahi kutracit ॥49॥

अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् । ahaṃ brahmeti vijñānātkalpakoṭiśatārjitam ।
संचितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥५०॥ saṃcitaṃ vilayaṃ yāti prabodhātsvapnakarmavat ॥50॥

स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा । svamasaṅgamudāsīnaṃ parijñāya nabho yathā ।
न श्लिष्यते यतिः किंचित्कदाचिद्भाविकर्मभिः ॥५१॥ na śliṣyate yatiḥ kiṃcitkadācidbhāvikarmabhiḥ ॥51॥

न नभो घटयोगेन सुरागन्धेन लिप्यते । na nabho ghaṭayogena surāgandhena lipyate ।
तथात्मोपाधियोगेन तद्धर्मे नैव लिप्यते ॥५२॥ tathātmopādhiyogena taddharme naiva lipyate ॥52॥

ज्ञानोदयात्पुरारब्धं कर्म ज्ञानान्न नश्यति । jñānodayātpurārabdhaṃ karma jñānānna naśyati ।
अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥५३॥ adattvā svaphalaṃ lakṣyamuddiśyotsṛṣṭabāṇavat ॥53॥

व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ । vyāghrabuddhyā vinirmukto bāṇaḥ paścāttu gomatau ।
न तिष्ठति भिनत्त्येव लक्ष्यं वेगेन निर्भरम् ॥५४॥ na tiṣṭhati bhinattyeva lakṣyaṃ vegena nirbharam ॥54॥

अजरोऽस्म्यमरोऽस्मीति य आत्मानं प्रपद्यते । ajaro'smyamaro'smīti ya ātmānaṃ prapadyate ।
तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥५५॥ tadātmanā tiṣṭhato'sya kutaḥ prārabdhakalpanā ॥55॥

प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः । prārabdhaṃ siddhyati tadā yadā dehātmanā sthitiḥ ।
देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥५६॥ dehātmabhāvo naiveṣṭaḥ prārabdhaṃ tyajyatāmataḥ ॥56॥

प्रारब्धकल्पनाप्यस्य देहस्य भ्रान्तिरेव हि ॥५७॥ prārabdhakalpanāpyasya dehasya bhrāntireva hi ॥57॥

अध्यस्तस्य कुतस्तत्त्वमसत्यस्य कुतो जनिः । adhyastasya kutastattvamasatyasya kuto janiḥ ।
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥५८॥ ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ ॥58॥

ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि । jñānenājñānakāryasya samūlasya layo yadi ।
तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् । tiṣṭhatyayaṃ kathaṃ deha iti śaṅkāvato jaḍān ।
समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ॥५९॥ samādhātuṃ bāhyadṛṣṭyā prārabdhaṃ vadati śrutiḥ ॥59॥

न तु देहादिसत्यत्वबोधनाय विपश्चिताम् । na tu dehādisatyatvabodhanāya vipaścitām ।
परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् ॥६०॥ paripūrṇamanādyantamaprameyamavikriyam ॥60॥

सद्घनं चिद्घनं नित्यमानन्दघनमव्ययम् । sadghanaṃ cidghanaṃ nityamānandaghanamavyayam ।
प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् ॥६१॥ pratyagekarasaṃ pūrṇamanantaṃ sarvatomukham ॥61॥

अहेयमनुपादेयमनाधेयमनाश्रयम् । aheyamanupādeyamanādheyamanāśrayam ।
निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पं निरञ्जनम् ॥६२॥ nirguṇaṃ niṣkriyaṃ sūkṣmaṃ nirvikalpaṃ nirañjanam ॥62॥

अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् । anirūpyasvarūpaṃ yanmanovācāmagocaram ।
सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनोदृशम् ॥६३॥ satsamṛddhaṃ svataḥsiddhaṃ śuddhaṃ buddhamanodṛśam ॥63॥

स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् । svānubhūtyā svayaṃ jñātvā svamātmānamakhaṇḍitam ।
स सिद्धः सुसुखं तिष्ठ निर्विकल्पात्मनात्मनि ॥६४॥ sa siddhaḥ susukhaṃ tiṣṭha nirvikalpātmanātmani ॥64॥

क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् । kva gataṃ kena vā nītaṃ kutra līnamidaṃ jagat ।
अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥६५॥ adhunaiva mayā dṛṣṭaṃ nāsti kiṃ mahadadbhutam ॥65॥

किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् । kiṃ heyaṃ kimupādeyaṃ kimanyatkiṃ vilakṣaṇam ।
अखण्डानन्दपीयूषपूर्णब्रह्ममहार्णवे ॥६६॥ akhaṇḍānandapīyūṣapūrṇabrahmamahārṇave ॥66॥

न किंचिदत्र पश्यामि न श‍ृणोमि न वेद्म्यहम् । na kiṃcidatra paśyāmi na śa‍ṛṇomi na vedmyaham ।
स्वात्मनैव सदानन्दरूपेणास्मि स्वलक्षणः ॥६७॥ svātmanaiva sadānandarūpeṇāsmi svalakṣaṇaḥ ॥67॥

असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहं हरिः । asaṅgo'hamanaṅgo'hamaliṅgo'haṃ hariḥ ।
प्रशान्तोऽहमनन्तोऽहं परिपूर्णश्चिरन्तनः ॥६८॥ praśānto'hamananto'haṃ paripūrṇaścirantanaḥ ॥68॥

अकर्ताहमभोक्ताहमविकारोऽहमव्ययः । akartāhamabhoktāhamavikāro'hamavyayaḥ ।
शुद्ध बोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥६९॥ śuddha bodhasvarūpo'haṃ kevalo'haṃ sadāśivaḥ ॥69॥

एतां विद्यामपान्तरतमाय ददौ । etāṃ vidyāmapāntaratamāya dadau ।
अपान्तरतमो ब्रह्मणे ददौ । apāntaratamo brahmaṇe dadau ।
ब्रह्मा घोराङ्गिरसे ददौ । brahmā ghorāṅgirase dadau ।
घोराङ्गिरा रैक्वाय ददौ । ghorāṅgirā raikvāya dadau ।
रैक्वो रामाय ददौ । raikvo rāmāya dadau ।
रामः सर्वेभ्यो भूतेभ्यो ददावित्येतन्निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमित्युपनिषत् ॥ rāmaḥ sarvebhyo bhūtebhyo dadāvityetannirvāṇānuśāsanaṃ vedānuśāsanaṃ vedānuśāsanamityupaniṣat ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ तत्सत् ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥hariḥ oṃ tatsat ॥

इति अध्यात्मोपनिषत्समाप्ता ॥ iti adhyātmopaniṣatsamāptā ॥
Поделиться этой страницей в соцсетях:

Нет комментариев