Махат упанишада

महोपनिषत् यन्महोपनिषद्वेद्यं चिदाकाशतया स्थितम् । परमाद्वैतसाम्राज्यं तद्रामब्रह्म मे गतिः...
  • Виктор
    Виктор
  • 0

Пайнгала упанишада

पैङ्गलोपनिषत् शुक्लयजुर्वेदीय सामान्य उपनिषत् ॥ पैङ्गलोपनिषद्वेद्यं परमानन्दविग्रहम् ।...
  • Виктор
    Виктор
  • 0

Гопала-тапани упанишада

गोपालतापिन्युपनिषत् श्रीमत्पञ्चपदागारं सविशेषतयोज्ज्वलम् । प्रतियोगिविनिर्मुक्तं...
  • Виктор
    Виктор
  • 0

Субала упанишада

सुबालोपनिषत् ॥ अथ सुबालोपनिषत् ॥ बीजाज्ञानमहामोहापह्नवाद्यद्विशिष्यते । निर्बीजं...
  • Виктор
    Виктор
  • 0

Шукарахасья упанишада

॥ शुकरहस्योपनिषत् ॥ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा...
  • Виктор
    Виктор
  • 0

Маханараяна упанишада

॥ महानारायणोपनिषत् ॥ हरिः ॐ ॥ शं नो मित्रः शं वरुणः । शं नो भवत्यर्यमा । शं न इन्द्रो...
  • Виктор
    Виктор
  • 0

Раматапини упанишада

श्रीरामतापिन्युपनिषत् श्रीरामतापनीयार्थं भक्तध्येयकलेवरम् । विकलेवरकैवल्यं श्रीरामब्रह्म...
  • Виктор
    Виктор
  • 0

Шандилья упанишада

शाण्डिल्योपनिषत् शाण्डिल्योपनिषत्प्रोक्तयमाद्यष्टाङ्गयोगिनः । यद्बोधाद्यान्ति कैवल्यं स...
  • Виктор
    Виктор
  • 0